अकस्माकं विश्वविद्यालय: संस्कृत निबंध – परीक्षा में अनेक महत्त्वपूर्ण टॉपिक पर निबंध पूछे जाते हैं। जिनमे अकस्माकं विश्वविद्यालय: संस्कृत निबंध भी कभी कभी पूछ लिया जाता है। इसका हिंदी में अर्थ है हमारा विश्वविद्यालय। संबंधित निबंध नीचे दिया गया है।

अकस्माकं विश्वविद्यालय: संस्कृत निबंध
अस्मिन् संसारे विद्याधनमेव सर्वधनम् प्रधानमस्ति विद्यायां एव जना: महत्वं भजन्त। ते महत्पदं लभंते। कथितमप्यस्ति – विद्ययाऽमृतमश्नुते। इत्थं तावत विद्यया: प्रशंसा सर्वत्र श्रूयते। एतां विद्या को न नाम भुवि कामयेते? पुरा तु विद्याध्ययन पुरुषाणां कर्तव्यं मेवासीत तदा नरा: नार्यश्च सर्वे एव विद्याध्ययनं चक्रु:।
संप्रति तु शिक्षण व्यवस्था विद्यालयेषु च वर्तते। उच्चशिक्षाया: व्यवस्था महाविद्यालयेषु विश्वविद्यालयेषु च विद्यते। अकस्माकं विश्वविद्यालये शिक्षाया: समुचित व्यवस्था वर्तते। अत्रसर्वेषामेव, शास्त्राणां, विज्ञानां, कलानां च शिक्षणस्य व्यवस्था वर्तते। अकस्माकं विश्वविद्यालये श्रेष्ठा: ज्येष्ठा गुणगरिष विश्वविद्यालय विरदा: वशीकृत शारदा: बृहस्पति, विश्वामित्र – वरिष्ठ सदृश उपाध्याया: महोपाध्याया: विभागाध्यश्च मूर्तिमन्नो विद्यानिधय: इन इतवर्तते विराजमाना: दृश्यन्ते। एते खलु छात्रै: सह पुत्रामिव प्रेमं कुर्वन्ति तानि सम्मानदृष्टया सम्यक अध्यापयन्ति छात्रातस्तु तेषां ज्ञान गंगायाम् निमज्य कृत्यकृत्यतामनु भवन्ति।

अकस्माकं विश्वविद्यालयस्य भवनं शोभनं वर्तते। सुधावलिप्यमस्य शरीरं सर्वेषां चितं चोरयति। सर्वासांगेव कक्षाणां कृते पृथक:-पृथक: प्रकोष्ठ निर्मित वर्तते। तेषु च पीठकानि खलु पंडिक्तश: सन्निहितानि सन्ति। विश्वविद्यालयस्य बहिरमार्गे एक: सुंदरम् उद्यानम् शोभते। तत्र खलु विकसितानि अर्धविकसितानि विविध वर्णानि चित्राणि सुगंधोपेतानी प्रसूनानि केषां मनांषि नहिं रमयन्ति अत्र नागरिका: ग्रामीणश्च छात्रा: प्रत्यहं समागत्य पठन्ति। ये छात्रा: दूरदेशात् समागत्य अत्र अध्ययनं कुर्वंति तेषां कृते छात्रा-वासस्यपि व्यवस्था वर्तते।
अकस्माकं विश्वविद्यालय सभाभवनमपि विराजते। यत्र खलु समागतानां महापुरुषाणां गुरुवराणां संभाषणानि भवंति। छात्रा आदि विशेषावरेषु स्वयोग्यतानुसारम् भाषणं कविता शास्त्रार्थ च कुर्वंति तत्रेव अस्माकं परिषदां उत्सवो भवति।
विश्वविद्यालय एक: क्रीडास्थली अपि शोभते। तस्य प्रमुख क्रीडाध्यक्षो वर्तते। छात्रा अध्ययनान्तरम् तत्र क्रीडन्ति मोदन्ते च। अत्र एन• सी• सी• प्रशिक्षणास्यापि व्यवस्था साधीयसी। यस्मिन् प्रशिक्षणे छात्रा शुशब्दीनीत्वा लक्ष्यभेदं कुर्वन्ति। विशेषावसरंमेष अकस्माकं कुलपतम: समागत्य भाषन्ते। ज्ञाननिप्ता: छात्रा: सादरं पठन्ति, परंतु हंत: संप्रति राजनीति समाश्रमण्यत अकस्माकं विश्वविद्यालयानां स्थिति: शा न गरीयसी यथा किल भवित त्या। तत्र किल नेतारो भवन्ति ये मध्ये शिक्षणकार्ये व्यवधानं कुर्वंति ये अस्माकं हानि जायते।
वहव: छात्रा अपि अध्ययने रुचिनहि कुर्वंति अतएव ते सदाचारिणो न जायेत्। विश्वविद्यालयेषु सम्प्रति सदाचार शिक्षा छेपछिता वर्तते। यते हि माता पितरौ तु केवलं जन्मदातरौ स्त:, परंतु विश्वविद्यालयस्तु ज्ञानस्य प्रक्षता।
विद्या ददाति विनयं संस्कृत निबंध | विद्यालय वार्षिकोत्सवः |
अस्माकं विश्वविद्यालयः संस्कृत निबंध | मम प्रिय शिक्षकः |
मम जीवनस्य लक्ष्यं संस्कृत निबंध | स्त्री शिक्षा अथवा स्त्री शिक्षाया आवश्यकता |
विज्ञानस्य चमत्काराः संस्कृत निबंध | नौका विहारः |
होलीका महोत्सवः संस्कृत निबंध | दीपोत्सव संस्कृत निबंध |
विजयादशमी संस्कृत निबंध | स्वतंत्रता दिवसः |
गणतंत्र दिवसः संस्कृत निबंध | सत्यस्य महिमा |
अनुशासनम् संस्कृत निबंध | जननी जन्मभूमिश्च स्वर्गादपि गरीयसी |
महाकवि कालिदास | हिमालयः संस्कृत निबंध |
अस्माकं देशः संस्कृत निबंध | भारतीय संस्कृतिः |
सत्संगति कथय किं न करोति पुंसाम | संस्कृत भाषा अथवा संस्कृत भाषायाः महत्वम् |
महात्मा गांधी संस्कृत निबंध | आधुनिक शिक्षा प्रणाली संस्कृत निबंध |
आदर्श छात्रः | शरीरमाद्यं खलु धर्म साधनम् |
सेवाधर्मः संस्कृत निबंध | वृक्षारोपणं संस्कृत निबंध |
उद्योगः महिमा | रक्षाबंधनम् संस्कृत निबंध |
पर्यावरण प्रदूषण संस्कृत निबंध | वेदनां महत्वम् |
सत्यमेव जयते नानृतम् | धर्मो रक्षति रक्षितः |
प्रयागे महाकुंभ मेला | भ्रष्टाचार समस्या संस्कृत निबंध |
भारतीय दर्शनानां महत्वम् | विद्वान सर्वत्र पूज्यतेः संस्कृत निबंध |
अस्माकं महाविद्यालयः संस्कृत निबंध | परोपकारः संस्कृत निबंध |