अहं ग्रीष्मावकाशे चंडीगढं गत:। तत्र वयं प्रसिद्ध सुक्षणं सरोवर प्राप्ता। सर्वेषां अभिलाष: अभगवत् यत् नौका विहार: करणीय:। वयं शीघ्र एवं नौका अस्थानं प्राप्ता:।
तत्र नौकाविहारस्य प्रतिजनं पजरूपक्म शुल्कं आसीत्। वयं तदनुसारम् शुल्क दत्वा नौकायां स्थिता:। अस्माकं नौका अतीव सुपुपटा: रम्या च आसीत् नौका चालक: अरित्रद्वयस्य ग्रहणं कृत्व नौकाभ् अचालयत्। वयम् सर्व नौका चालकस्य कार्यं कुत हलेन आपश्याम क्रमशः आरित्र ग्रहर् मामपि रुचि: आशीत्।
एकस्मिन् अरित्रे कुशलोयुवा चालक: अन्यस्मिन् च अहम् स्थितौ। नौका चालकस्य नेतृत्वे तस्य संकेतानुसारं भयापि चालनं आरब्ध:।
सरोवरस्य परिसर: रम्य: आसीत्। सरोवर यत्र तत्र बहब: नौका चलंति स्म। तद दृष्टता अस्माभि: अपि सहगानं आरब्धम्। मधुरंणयानेन् मध्ये मध्ये करतल ध्वनेन् अस्माकं श्रमो विनष्ट:। अस्माकं यन: सुशरीरेषु च नवस्फूर्तिम् पद न्यधात्। इत्यं असमाक नौकाविहार: संपूर्ण:।
विद्या ददाति विनयं संस्कृत निबंध | विद्यालय वार्षिकोत्सवः |
अस्माकं विश्वविद्यालयः संस्कृत निबंध | मम प्रिय शिक्षकः |
मम जीवनस्य लक्ष्यं संस्कृत निबंध | स्त्री शिक्षा अथवा स्त्री शिक्षाया आवश्यकता |
विज्ञानस्य चमत्काराः संस्कृत निबंध | नौका विहारः |
होलीका महोत्सवः संस्कृत निबंध | दीपोत्सव संस्कृत निबंध |
विजयादशमी संस्कृत निबंध | स्वतंत्रता दिवसः |
गणतंत्र दिवसः संस्कृत निबंध | सत्यस्य महिमा |
अनुशासनम् संस्कृत निबंध | जननी जन्मभूमिश्च स्वर्गादपि गरीयसी |
महाकवि कालिदास | हिमालयः संस्कृत निबंध |
अस्माकं देशः संस्कृत निबंध | भारतीय संस्कृतिः |
सत्संगति कथय किं न करोति पुंसाम | संस्कृत भाषा अथवा संस्कृत भाषायाः महत्वम् |
महात्मा गांधी संस्कृत निबंध | आधुनिक शिक्षा प्रणाली संस्कृत निबंध |
आदर्श छात्रः | शरीरमाद्यं खलु धर्म साधनम् |
सेवाधर्मः संस्कृत निबंध | वृक्षारोपणं संस्कृत निबंध |
उद्योगः महिमा | रक्षाबंधनम् संस्कृत निबंध |
पर्यावरण प्रदूषण संस्कृत निबंध | वेदनां महत्वम् |
सत्यमेव जयते नानृतम् | धर्मो रक्षति रक्षितः |
प्रयागे महाकुंभ मेला | भ्रष्टाचार समस्या संस्कृत निबंध |
भारतीय दर्शनानां महत्वम् | विद्वान सर्वत्र पूज्यतेः संस्कृत निबंध |
अस्माकं महाविद्यालयः संस्कृत निबंध | परोपकारः संस्कृत निबंध |