Contents
विद्यालय वार्षिकोत्सवः संस्कृत निबंध परीक्षा की दृष्टि से काफी महत्वपूर्ण निबंध है।
विद्यालय वार्षिकोत्सवः संस्कृत निबंध
- वार्षिकोत्सवस्य महिमा
- उत्सवस्य प्रारंभ:
- शारीरिक प्रदर्शनम्
- सांस्कृतिक-कार्यक्रम:
- पुरस्कार वितरणाम् प्रतिवेदनम् च
वार्षिकोत्सवस्य महिमा
प्रायः सर्व विद्यालयेषु वार्षिकोत्सव: प्रतिवर्ष मान्यते। वार्षिकोत्सवे विद्यालयस्य गौरवं सर्वजनेभ्य: सम्मुख प्रतिवेदनं माध्यमेन प्रकटं भवति। कार्यक्रम द्वारा अपि विद्यालयस्य प्रभाव: वर्धते। पुरस्कारेण छात्रोंत्साहे वृद्धि: भवति।
उत्सवस्य प्रारंभ:
अकस्माकं विद्यालये गतवर्षे सितंबर मासस्य नव तारिकायाम् वार्षिकोत्सव: मानित:। उपायुक्त महोदयेन अस्यं अध्यक्षता कृतां। मयचम् आगत: स: माल्यै: विभूषित:। प्रथमम् तेन हस्ताभ्याम् विद्यालय पताकाया: उत्तोलनम् कृतम्। तदा सरस्वती वंदनाद्वारा सभारंभ: समारब्ध:।

शारीरिक प्रदर्शनम्
छात्रे: शारीरिकम् प्रदर्शनं कृतम्। तत्र ते योग चाप प्रदर्शने अपूर्व नैपुष्यम् अदर्शयन् तै: आसन् योग व्यायाम-दंड, नियुद्धादिषु अपि सिद्धता दर्शिता। सघोषं सच्चलनम् तु अपूर्व आसीत्।
सांस्कृतिक-कार्यक्रम:
सांस्कृतिक कार्यक्रम में संस्कृत रूपकं दूतवाक्यम् सर्वेषां मनासि अहरत। शिशु नृत्यं प्रहसनम् संस्कृत गीतिका सामूहिक-गान-सर्वाणि रुचिकराणि प्रदर्शनानि आसन्।
पुरस्कार वितरणाम् प्रतिवेदनम् च
अंते विद्यालयस्य प्रतिवेदनं प्रस्तुतं। पुरस्कार वितरणोपरांतं अध्यक्ष महोदयेन् निज कोशेन् विद्यालयाय पच्च सहस्त्ररूप्यकाणि प्रदत्तानि। तेन् स्वभाषणे विद्यालय विषये प्रशंसा परा शब्दा: उक्ता:। धन्यवादात् ऊर्ध्वम् जलपान व्यवस्था आसीत्। अनेन संपूर्ण उत्सव: अतीव व्यवस्थित: आसीत्।
अन्य संस्कृत निबंध
विद्या ददाति विनयं संस्कृत निबंध | विद्यालय वार्षिकोत्सवः |
अस्माकं विश्वविद्यालयः संस्कृत निबंध | मम प्रिय शिक्षकः |
मम जीवनस्य लक्ष्यं संस्कृत निबंध | स्त्री शिक्षा अथवा स्त्री शिक्षाया आवश्यकता |
विज्ञानस्य चमत्काराः संस्कृत निबंध | नौका विहारः |
होलीका महोत्सवः संस्कृत निबंध | दीपोत्सव संस्कृत निबंध |
विजयादशमी संस्कृत निबंध | स्वतंत्रता दिवसः |
गणतंत्र दिवसः संस्कृत निबंध | सत्यस्य महिमा |
अनुशासनम् संस्कृत निबंध | जननी जन्मभूमिश्च स्वर्गादपि गरीयसी |
महाकवि कालिदास | हिमालयः संस्कृत निबंध |
अस्माकं देशः संस्कृत निबंध | भारतीय संस्कृतिः |
सत्संगति कथय किं न करोति पुंसाम | संस्कृत भाषा अथवा संस्कृत भाषायाः महत्वम् |
महात्मा गांधी संस्कृत निबंध | आधुनिक शिक्षा प्रणाली संस्कृत निबंध |
आदर्श छात्रः | शरीरमाद्यं खलु धर्म साधनम् |
सेवाधर्मः संस्कृत निबंध | वृक्षारोपणं संस्कृत निबंध |
उद्योगः महिमा | रक्षाबंधनम् संस्कृत निबंध |
पर्यावरण प्रदूषण संस्कृत निबंध | वेदनां महत्वम् |
सत्यमेव जयते नानृतम् | धर्मो रक्षति रक्षितः |
प्रयागे महाकुंभ मेला | भ्रष्टाचार समस्या संस्कृत निबंध |
भारतीय दर्शनानां महत्वम् | विद्वान सर्वत्र पूज्यतेः संस्कृत निबंध |
अस्माकं महाविद्यालयः संस्कृत निबंध | परोपकारः संस्कृत निबंध |