Contents
संस्कृत में यदि विद्या ददाति विनयं नाम के अतिरिक्त इन नामों से कोई निबन्ध पूछा जाए। (विद्या ददाति विनयं, विद्यायाः महत्वम्, विद्या धनम् सर्व धनं प्रधानम्, विद्या राजसु पूजिता न तुधनम् विद्याविहीनः पशुः।।) तो नीचे दिए गए निबंध को लिखना है।
विद्या ददाति विनियम का शाब्दिक अर्थ “विद्या विनय प्रदान करती है”। विद्या का महत्व क्या है। विद्याधन सभी धनु में प्रधान धन है।
विद्या ददाति विनयं संस्कृत निबंध
- विद्याया: महिमा
- विद्यया विनय प्राप्ति:
- विद्ययासम्मान प्राप्ति:
- सर्वजनहितकारिणी विद्या
विद्याया: महिमा
विद्याया: विचित्रो महिमा वर्तते। विद्याधनं सर्वधन प्रधानम् अस्ति। अन्यानि सर्वाणि धनानि तु व्ययं कृतानि क्षीणानि जायन्ते। विद्याधन तु व्यये कृते अपि वर्तते। कथम् एतत् ? वयम् अनुभवामः यत् यदा वयम् अन्येभ्यः विद्या क्षीणा भविति। (विद्या ददाति विनयं संस्कृत निबंध)
विद्यया विनय प्राप्ति:
विद्या विनयं ददाति। जन: विनयात पात्रातां प्राप्नोति। सः पात्रत्वात धनम् आप्नोति। धनात धर्मं आप्नोति। धर्मात् च सुखम् आप्नोति। अनेन् विद्वांसः अंततोगत्वा अपूर्व सुखम् लभंते।
विद्ययासम्मान प्राप्ति:
विद्यावान नरः सर्वत्र पूजाहः भवति। सः स्वदेशे अपि सम्मानं अवाप्रोति। राज्ञः आदरम् तु स्वदेशे एव भवति पर विद्वांसः तु विदेशेषु अपि पूज्यंते। अद्ध्ययने नैपुण्यं लब्ध्वा छात्रा: सर्वेषाम् प्रशंसा भाजनं भवंति।
अस्मिन संसारे विद्या धनमेव श्रेष्ठं अस्ति। विद्याशब्दस्य सिद्धि: ज्ञानार्थक विद्धातुना भवति। विद्या निखिलेषु धन समूहेशु श्रेष्ठं धनं अस्ति। यतो हि अद्दैव एतादृशी वर्तते याखलु व्यये कृते सति बुद्धि प्राप्नोति। अतएव –
विद्या धनम् सर्व धनम् प्रधानम्
विद्या एव एतादृशं धनमस्ति यत्किल केनाथि चौरकृत्या न नेतुं शक्यते नापि भ्राता एवं विभागं कारयितं शक्नोति तद्धनस्य राजापि तत्हर्तु ना अर्हति। यथा –
न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धते एव नित्यं विद्याधनं सर्वधनप्रधानम्॥
विद्या ददाति विनयं संस्कृत निबंध
सर्वजनहितकारिणी विद्या
विद्याविहीन: नरः पशुतुल्य: भवति। आत्मिक ज्ञानेन् ईश्वर प्राप्ति: संभवति:। अत: आत्महिताय नरै: विद्याभ्यास: करणीय:।
विद्या विहीन: पशु:तुल्य: भवति। आत्मिक ज्ञानेन ईश्वर प्राप्ति: संभवति: अतः। आत्महिताय नरै: विद्याभ्यास: करणीय:। विद्याददाति विनयं विनयाति पात्रताम्। पात्रत्वाद् धनमाप्रोति, धनाद्धर्म: तत: सुखम्।।
अन्य संस्कृत निबन्ध
विद्या ददाति विनयं संस्कृत निबंध | विद्यालय वार्षिकोत्सवः |
अस्माकं विश्वविद्यालयः संस्कृत निबंध | मम प्रिय शिक्षकः |
मम जीवनस्य लक्ष्यं संस्कृत निबंध | स्त्री शिक्षा अथवा स्त्री शिक्षाया आवश्यकता |
विज्ञानस्य चमत्काराः संस्कृत निबंध | नौका विहारः |
होलीका महोत्सवः संस्कृत निबंध | दीपोत्सव संस्कृत निबंध |
विजयादशमी संस्कृत निबंध | स्वतंत्रता दिवसः |
गणतंत्र दिवसः संस्कृत निबंध | सत्यस्य महिमा |
अनुशासनम् संस्कृत निबंध | जननी जन्मभूमिश्च स्वर्गादपि गरीयसी |
महाकवि कालिदास | हिमालयः संस्कृत निबंध |
अस्माकं देशः संस्कृत निबंध | भारतीय संस्कृतिः |
सत्संगति कथय किं न करोति पुंसाम | संस्कृत भाषा अथवा संस्कृत भाषायाः महत्वम् |
महात्मा गांधी संस्कृत निबंध | आधुनिक शिक्षा प्रणाली संस्कृत निबंध |
आदर्श छात्रः | शरीरमाद्यं खलु धर्म साधनम् |
सेवाधर्मः संस्कृत निबंध | वृक्षारोपणं संस्कृत निबंध |
उद्योगः महिमा | रक्षाबंधनम् संस्कृत निबंध |
पर्यावरण प्रदूषण संस्कृत निबंध | वेदनां महत्वम् |
सत्यमेव जयते नानृतम् | धर्मो रक्षति रक्षितः |
प्रयागे महाकुंभ मेला | भ्रष्टाचार समस्या संस्कृत निबंध |
भारतीय दर्शनानां महत्वम् | विद्वान सर्वत्र पूज्यतेः संस्कृत निबंध |
अस्माकं महाविद्यालयः संस्कृत निबंध | परोपकारः संस्कृत निबंध |